महीयस् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
महीयः
महीयसी
महीयांसि
સંબોધન
महीयः
महीयसी
महीयांसि
દ્વિતીયા
महीयः
महीयसी
महीयांसि
તૃતીયા
महीयसा
महीयोभ्याम्
महीयोभिः
ચતુર્થી
महीयसे
महीयोभ्याम्
महीयोभ्यः
પંચમી
महीयसः
महीयोभ्याम्
महीयोभ्यः
ષષ્ઠી
महीयसः
महीयसोः
महीयसाम्
સપ્તમી
महीयसि
महीयसोः
महीयःसु / महीयस्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
महीयः
महीयसी
महीयांसि
સંબોધન
महीयः
महीयसी
महीयांसि
દ્વિતીયા
महीयः
महीयसी
महीयांसि
તૃતીયા
महीयसा
महीयोभ्याम्
महीयोभिः
ચતુર્થી
महीयसे
महीयोभ्याम्
महीयोभ्यः
પંચમી
महीयसः
महीयोभ्याम्
महीयोभ्यः
ષષ્ઠી
महीयसः
महीयसोः
महीयसाम्
સપ્તમી
महीयसि
महीयसोः
महीयःसु / महीयस्सु


અન્ય