महालय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
महालयः
महालयौ
महालयाः
સંબોધન
महालय
महालयौ
महालयाः
દ્વિતીયા
महालयम्
महालयौ
महालयान्
તૃતીયા
महालयेन
महालयाभ्याम्
महालयैः
ચતુર્થી
महालयाय
महालयाभ्याम्
महालयेभ्यः
પંચમી
महालयात् / महालयाद्
महालयाभ्याम्
महालयेभ्यः
ષષ્ઠી
महालयस्य
महालययोः
महालयानाम्
સપ્તમી
महालये
महालययोः
महालयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
महालयः
महालयौ
महालयाः
સંબોધન
महालय
महालयौ
महालयाः
દ્વિતીયા
महालयम्
महालयौ
महालयान्
તૃતીયા
महालयेन
महालयाभ्याम्
महालयैः
ચતુર્થી
महालयाय
महालयाभ्याम्
महालयेभ्यः
પંચમી
महालयात् / महालयाद्
महालयाभ्याम्
महालयेभ्यः
ષષ્ઠી
महालयस्य
महालययोः
महालयानाम्
સપ્તમી
महालये
महालययोः
महालयेषु