मलिक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मलिकः
मलिकौ
मलिकाः
സംബോധന
मलिक
मलिकौ
मलिकाः
ദ്വിതീയാ
मलिकम्
मलिकौ
मलिकान्
തൃതീയാ
मलिकेन
मलिकाभ्याम्
मलिकैः
ചതുർഥീ
मलिकाय
मलिकाभ्याम्
मलिकेभ्यः
പഞ്ചമീ
मलिकात् / मलिकाद्
मलिकाभ्याम्
मलिकेभ्यः
ഷഷ്ഠീ
मलिकस्य
मलिकयोः
मलिकानाम्
സപ്തമീ
मलिके
मलिकयोः
मलिकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मलिकः
मलिकौ
मलिकाः
സംബോധന
मलिक
मलिकौ
मलिकाः
ദ്വിതീയാ
मलिकम्
मलिकौ
मलिकान्
തൃതീയാ
मलिकेन
मलिकाभ्याम्
मलिकैः
ചതുർഥീ
मलिकाय
मलिकाभ्याम्
मलिकेभ्यः
പഞ്ചമീ
मलिकात् / मलिकाद्
मलिकाभ्याम्
मलिकेभ्यः
ഷഷ്ഠീ
मलिकस्य
मलिकयोः
मलिकानाम्
സപ്തമീ
मलिके
मलिकयोः
मलिकेषु