मर्दक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मर्दकः
मर्दकौ
मर्दकाः
സംബോധന
मर्दक
मर्दकौ
मर्दकाः
ദ്വിതീയാ
मर्दकम्
मर्दकौ
मर्दकान्
തൃതീയാ
मर्दकेन
मर्दकाभ्याम्
मर्दकैः
ചതുർഥീ
मर्दकाय
मर्दकाभ्याम्
मर्दकेभ्यः
പഞ്ചമീ
मर्दकात् / मर्दकाद्
मर्दकाभ्याम्
मर्दकेभ्यः
ഷഷ്ഠീ
मर्दकस्य
मर्दकयोः
मर्दकानाम्
സപ്തമീ
मर्दके
मर्दकयोः
मर्दकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मर्दकः
मर्दकौ
मर्दकाः
സംബോധന
मर्दक
मर्दकौ
मर्दकाः
ദ്വിതീയാ
मर्दकम्
मर्दकौ
मर्दकान्
തൃതീയാ
मर्दकेन
मर्दकाभ्याम्
मर्दकैः
ചതുർഥീ
मर्दकाय
मर्दकाभ्याम्
मर्दकेभ्यः
പഞ്ചമീ
मर्दकात् / मर्दकाद्
मर्दकाभ्याम्
मर्दकेभ्यः
ഷഷ്ഠീ
मर्दकस्य
मर्दकयोः
मर्दकानाम्
സപ്തമീ
मर्दके
मर्दकयोः
मर्दकेषु


മറ്റുള്ളവ