मर्दक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मर्दकः
मर्दकौ
मर्दकाः
સંબોધન
मर्दक
मर्दकौ
मर्दकाः
દ્વિતીયા
मर्दकम्
मर्दकौ
मर्दकान्
તૃતીયા
मर्दकेन
मर्दकाभ्याम्
मर्दकैः
ચતુર્થી
मर्दकाय
मर्दकाभ्याम्
मर्दकेभ्यः
પંચમી
मर्दकात् / मर्दकाद्
मर्दकाभ्याम्
मर्दकेभ्यः
ષષ્ઠી
मर्दकस्य
मर्दकयोः
मर्दकानाम्
સપ્તમી
मर्दके
मर्दकयोः
मर्दकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मर्दकः
मर्दकौ
मर्दकाः
સંબોધન
मर्दक
मर्दकौ
मर्दकाः
દ્વિતીયા
मर्दकम्
मर्दकौ
मर्दकान्
તૃતીયા
मर्दकेन
मर्दकाभ्याम्
मर्दकैः
ચતુર્થી
मर्दकाय
मर्दकाभ्याम्
मर्दकेभ्यः
પંચમી
मर्दकात् / मर्दकाद्
मर्दकाभ्याम्
मर्दकेभ्यः
ષષ્ઠી
मर्दकस्य
मर्दकयोः
मर्दकानाम्
સપ્તમી
मर्दके
मर्दकयोः
मर्दकेषु


અન્ય