मर्चित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मर्चितः
मर्चितौ
मर्चिताः
સંબોધન
मर्चित
मर्चितौ
मर्चिताः
દ્વિતીયા
मर्चितम्
मर्चितौ
मर्चितान्
તૃતીયા
मर्चितेन
मर्चिताभ्याम्
मर्चितैः
ચતુર્થી
मर्चिताय
मर्चिताभ्याम्
मर्चितेभ्यः
પંચમી
मर्चितात् / मर्चिताद्
मर्चिताभ्याम्
मर्चितेभ्यः
ષષ્ઠી
मर्चितस्य
मर्चितयोः
मर्चितानाम्
સપ્તમી
मर्चिते
मर्चितयोः
मर्चितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मर्चितः
मर्चितौ
मर्चिताः
સંબોધન
मर्चित
मर्चितौ
मर्चिताः
દ્વિતીયા
मर्चितम्
मर्चितौ
मर्चितान्
તૃતીયા
मर्चितेन
मर्चिताभ्याम्
मर्चितैः
ચતુર્થી
मर्चिताय
मर्चिताभ्याम्
मर्चितेभ्यः
પંચમી
मर्चितात् / मर्चिताद्
मर्चिताभ्याम्
मर्चितेभ्यः
ષષ્ઠી
मर्चितस्य
मर्चितयोः
मर्चितानाम्
સપ્તમી
मर्चिते
मर्चितयोः
मर्चितेषु


અન્ય