मयनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मयनीयः
मयनीयौ
मयनीयाः
സംബോധന
मयनीय
मयनीयौ
मयनीयाः
ദ്വിതീയാ
मयनीयम्
मयनीयौ
मयनीयान्
തൃതീയാ
मयनीयेन
मयनीयाभ्याम्
मयनीयैः
ചതുർഥീ
मयनीयाय
मयनीयाभ्याम्
मयनीयेभ्यः
പഞ്ചമീ
मयनीयात् / मयनीयाद्
मयनीयाभ्याम्
मयनीयेभ्यः
ഷഷ്ഠീ
मयनीयस्य
मयनीययोः
मयनीयानाम्
സപ്തമീ
मयनीये
मयनीययोः
मयनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मयनीयः
मयनीयौ
मयनीयाः
സംബോധന
मयनीय
मयनीयौ
मयनीयाः
ദ്വിതീയാ
मयनीयम्
मयनीयौ
मयनीयान्
തൃതീയാ
मयनीयेन
मयनीयाभ्याम्
मयनीयैः
ചതുർഥീ
मयनीयाय
मयनीयाभ्याम्
मयनीयेभ्यः
പഞ്ചമീ
मयनीयात् / मयनीयाद्
मयनीयाभ्याम्
मयनीयेभ्यः
ഷഷ്ഠീ
मयनीयस्य
मयनीययोः
मयनीयानाम्
സപ്തമീ
मयनीये
मयनीययोः
मयनीयेषु


മറ്റുള്ളവ