मयनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मयनीयः
मयनीयौ
मयनीयाः
સંબોધન
मयनीय
मयनीयौ
मयनीयाः
દ્વિતીયા
मयनीयम्
मयनीयौ
मयनीयान्
તૃતીયા
मयनीयेन
मयनीयाभ्याम्
मयनीयैः
ચતુર્થી
मयनीयाय
मयनीयाभ्याम्
मयनीयेभ्यः
પંચમી
मयनीयात् / मयनीयाद्
मयनीयाभ्याम्
मयनीयेभ्यः
ષષ્ઠી
मयनीयस्य
मयनीययोः
मयनीयानाम्
સપ્તમી
मयनीये
मयनीययोः
मयनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मयनीयः
मयनीयौ
मयनीयाः
સંબોધન
मयनीय
मयनीयौ
मयनीयाः
દ્વિતીયા
मयनीयम्
मयनीयौ
मयनीयान्
તૃતીયા
मयनीयेन
मयनीयाभ्याम्
मयनीयैः
ચતુર્થી
मयनीयाय
मयनीयाभ्याम्
मयनीयेभ्यः
પંચમી
मयनीयात् / मयनीयाद्
मयनीयाभ्याम्
मयनीयेभ्यः
ષષ્ઠી
मयनीयस्य
मयनीययोः
मयनीयानाम्
સપ્તમી
मयनीये
मयनीययोः
मयनीयेषु


અન્ય