मयनीय শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
मयनीयः
मयनीयौ
मयनीयाः
সম্বোধন
मयनीय
मयनीयौ
मयनीयाः
দ্বিতীয়া
मयनीयम्
मयनीयौ
मयनीयान्
তৃতীয়া
मयनीयेन
मयनीयाभ्याम्
मयनीयैः
চতুৰ্থী
मयनीयाय
मयनीयाभ्याम्
मयनीयेभ्यः
পঞ্চমী
मयनीयात् / मयनीयाद्
मयनीयाभ्याम्
मयनीयेभ्यः
ষষ্ঠী
मयनीयस्य
मयनीययोः
मयनीयानाम्
সপ্তমী
मयनीये
मयनीययोः
मयनीयेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
मयनीयः
मयनीयौ
मयनीयाः
সম্বোধন
मयनीय
मयनीयौ
मयनीयाः
দ্বিতীয়া
मयनीयम्
मयनीयौ
मयनीयान्
তৃতীয়া
मयनीयेन
मयनीयाभ्याम्
मयनीयैः
চতুৰ্থী
मयनीयाय
मयनीयाभ्याम्
मयनीयेभ्यः
পঞ্চমী
मयनीयात् / मयनीयाद्
मयनीयाभ्याम्
मयनीयेभ्यः
ষষ্ঠী
मयनीयस्य
मयनीययोः
मयनीयानाम्
সপ্তমী
मयनीये
मयनीययोः
मयनीयेषु


অন্য