मन्दनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मन्दनीयः
मन्दनीयौ
मन्दनीयाः
സംബോധന
मन्दनीय
मन्दनीयौ
मन्दनीयाः
ദ്വിതീയാ
मन्दनीयम्
मन्दनीयौ
मन्दनीयान्
തൃതീയാ
मन्दनीयेन
मन्दनीयाभ्याम्
मन्दनीयैः
ചതുർഥീ
मन्दनीयाय
मन्दनीयाभ्याम्
मन्दनीयेभ्यः
പഞ്ചമീ
मन्दनीयात् / मन्दनीयाद्
मन्दनीयाभ्याम्
मन्दनीयेभ्यः
ഷഷ്ഠീ
मन्दनीयस्य
मन्दनीययोः
मन्दनीयानाम्
സപ്തമീ
मन्दनीये
मन्दनीययोः
मन्दनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मन्दनीयः
मन्दनीयौ
मन्दनीयाः
സംബോധന
मन्दनीय
मन्दनीयौ
मन्दनीयाः
ദ്വിതീയാ
मन्दनीयम्
मन्दनीयौ
मन्दनीयान्
തൃതീയാ
मन्दनीयेन
मन्दनीयाभ्याम्
मन्दनीयैः
ചതുർഥീ
मन्दनीयाय
मन्दनीयाभ्याम्
मन्दनीयेभ्यः
പഞ്ചമീ
मन्दनीयात् / मन्दनीयाद्
मन्दनीयाभ्याम्
मन्दनीयेभ्यः
ഷഷ്ഠീ
मन्दनीयस्य
मन्दनीययोः
मन्दनीयानाम्
സപ്തമീ
मन्दनीये
मन्दनीययोः
मन्दनीयेषु


മറ്റുള്ളവ