मन्थितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मन्थितव्यः
मन्थितव्यौ
मन्थितव्याः
സംബോധന
मन्थितव्य
मन्थितव्यौ
मन्थितव्याः
ദ്വിതീയാ
मन्थितव्यम्
मन्थितव्यौ
मन्थितव्यान्
തൃതീയാ
मन्थितव्येन
मन्थितव्याभ्याम्
मन्थितव्यैः
ചതുർഥീ
मन्थितव्याय
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
പഞ്ചമീ
मन्थितव्यात् / मन्थितव्याद्
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
ഷഷ്ഠീ
मन्थितव्यस्य
मन्थितव्ययोः
मन्थितव्यानाम्
സപ്തമീ
मन्थितव्ये
मन्थितव्ययोः
मन्थितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मन्थितव्यः
मन्थितव्यौ
मन्थितव्याः
സംബോധന
मन्थितव्य
मन्थितव्यौ
मन्थितव्याः
ദ്വിതീയാ
मन्थितव्यम्
मन्थितव्यौ
मन्थितव्यान्
തൃതീയാ
मन्थितव्येन
मन्थितव्याभ्याम्
मन्थितव्यैः
ചതുർഥീ
मन्थितव्याय
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
പഞ്ചമീ
मन्थितव्यात् / मन्थितव्याद्
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
ഷഷ്ഠീ
मन्थितव्यस्य
मन्थितव्ययोः
मन्थितव्यानाम्
സപ്തമീ
मन्थितव्ये
मन्थितव्ययोः
मन्थितव्येषु


മറ്റുള്ളവ