मन्थितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मन्थितव्यः
मन्थितव्यौ
मन्थितव्याः
સંબોધન
मन्थितव्य
मन्थितव्यौ
मन्थितव्याः
દ્વિતીયા
मन्थितव्यम्
मन्थितव्यौ
मन्थितव्यान्
તૃતીયા
मन्थितव्येन
मन्थितव्याभ्याम्
मन्थितव्यैः
ચતુર્થી
मन्थितव्याय
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
પંચમી
मन्थितव्यात् / मन्थितव्याद्
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
ષષ્ઠી
मन्थितव्यस्य
मन्थितव्ययोः
मन्थितव्यानाम्
સપ્તમી
मन्थितव्ये
मन्थितव्ययोः
मन्थितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मन्थितव्यः
मन्थितव्यौ
मन्थितव्याः
સંબોધન
मन्थितव्य
मन्थितव्यौ
मन्थितव्याः
દ્વિતીયા
मन्थितव्यम्
मन्थितव्यौ
मन्थितव्यान्
તૃતીયા
मन्थितव्येन
मन्थितव्याभ्याम्
मन्थितव्यैः
ચતુર્થી
मन्थितव्याय
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
પંચમી
मन्थितव्यात् / मन्थितव्याद्
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
ષષ્ઠી
मन्थितव्यस्य
मन्थितव्ययोः
मन्थितव्यानाम्
સપ્તમી
मन्थितव्ये
मन्थितव्ययोः
मन्थितव्येषु


અન્ય