मन्थितव्य শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
मन्थितव्यः
मन्थितव्यौ
मन्थितव्याः
সম্বোধন
मन्थितव्य
मन्थितव्यौ
मन्थितव्याः
দ্বিতীয়া
मन्थितव्यम्
मन्थितव्यौ
मन्थितव्यान्
তৃতীয়া
मन्थितव्येन
मन्थितव्याभ्याम्
मन्थितव्यैः
চতুৰ্থী
मन्थितव्याय
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
পঞ্চমী
मन्थितव्यात् / मन्थितव्याद्
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
ষষ্ঠী
मन्थितव्यस्य
मन्थितव्ययोः
मन्थितव्यानाम्
সপ্তমী
मन्थितव्ये
मन्थितव्ययोः
मन्थितव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
मन्थितव्यः
मन्थितव्यौ
मन्थितव्याः
সম্বোধন
मन्थितव्य
मन्थितव्यौ
मन्थितव्याः
দ্বিতীয়া
मन्थितव्यम्
मन्थितव्यौ
मन्थितव्यान्
তৃতীয়া
मन्थितव्येन
मन्थितव्याभ्याम्
मन्थितव्यैः
চতুৰ্থী
मन्थितव्याय
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
পঞ্চমী
मन्थितव्यात् / मन्थितव्याद्
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
ষষ্ঠী
मन्थितव्यस्य
मन्थितव्ययोः
मन्थितव्यानाम्
সপ্তমী
मन्थितव्ये
मन्थितव्ययोः
मन्थितव्येषु


অন্য