मध्याह्न ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मध्याह्नः
मध्याह्नौ
मध्याह्नाः
സംബോധന
मध्याह्न
मध्याह्नौ
मध्याह्नाः
ദ്വിതീയാ
मध्याह्नम्
मध्याह्नौ
मध्याह्नान्
തൃതീയാ
मध्याह्नेन
मध्याह्नाभ्याम्
मध्याह्नैः
ചതുർഥീ
मध्याह्नाय
मध्याह्नाभ्याम्
मध्याह्नेभ्यः
പഞ്ചമീ
मध्याह्नात् / मध्याह्नाद्
मध्याह्नाभ्याम्
मध्याह्नेभ्यः
ഷഷ്ഠീ
मध्याह्नस्य
मध्याह्नयोः
मध्याह्नानाम्
സപ്തമീ
मध्याह्ने
मध्याह्नयोः
मध्याह्नेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मध्याह्नः
मध्याह्नौ
मध्याह्नाः
സംബോധന
मध्याह्न
मध्याह्नौ
मध्याह्नाः
ദ്വിതീയാ
मध्याह्नम्
मध्याह्नौ
मध्याह्नान्
തൃതീയാ
मध्याह्नेन
मध्याह्नाभ्याम्
मध्याह्नैः
ചതുർഥീ
मध्याह्नाय
मध्याह्नाभ्याम्
मध्याह्नेभ्यः
പഞ്ചമീ
मध्याह्नात् / मध्याह्नाद्
मध्याह्नाभ्याम्
मध्याह्नेभ्यः
ഷഷ്ഠീ
मध्याह्नस्य
मध्याह्नयोः
मध्याह्नानाम्
സപ്തമീ
मध्याह्ने
मध्याह्नयोः
मध्याह्नेषु