मध्याह्न શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मध्याह्नः
मध्याह्नौ
मध्याह्नाः
સંબોધન
मध्याह्न
मध्याह्नौ
मध्याह्नाः
દ્વિતીયા
मध्याह्नम्
मध्याह्नौ
मध्याह्नान्
તૃતીયા
मध्याह्नेन
मध्याह्नाभ्याम्
मध्याह्नैः
ચતુર્થી
मध्याह्नाय
मध्याह्नाभ्याम्
मध्याह्नेभ्यः
પંચમી
मध्याह्नात् / मध्याह्नाद्
मध्याह्नाभ्याम्
मध्याह्नेभ्यः
ષષ્ઠી
मध्याह्नस्य
मध्याह्नयोः
मध्याह्नानाम्
સપ્તમી
मध्याह्ने
मध्याह्नयोः
मध्याह्नेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मध्याह्नः
मध्याह्नौ
मध्याह्नाः
સંબોધન
मध्याह्न
मध्याह्नौ
मध्याह्नाः
દ્વિતીયા
मध्याह्नम्
मध्याह्नौ
मध्याह्नान्
તૃતીયા
मध्याह्नेन
मध्याह्नाभ्याम्
मध्याह्नैः
ચતુર્થી
मध्याह्नाय
मध्याह्नाभ्याम्
मध्याह्नेभ्यः
પંચમી
मध्याह्नात् / मध्याह्नाद्
मध्याह्नाभ्याम्
मध्याह्नेभ्यः
ષષ્ઠી
मध्याह्नस्य
मध्याह्नयोः
मध्याह्नानाम्
સપ્તમી
मध्याह्ने
मध्याह्नयोः
मध्याह्नेषु