मधुलिह् શબ્દ રૂપ

(સ્ત્રીલિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मधुलिट् / मधुलिड्
मधुलिहौ
मधुलिहः
સંબોધન
मधुलिट् / मधुलिड्
मधुलिहौ
मधुलिहः
દ્વિતીયા
मधुलिहम्
मधुलिहौ
मधुलिहः
તૃતીયા
मधुलिहा
मधुलिड्भ्याम्
मधुलिड्भिः
ચતુર્થી
मधुलिहे
मधुलिड्भ्याम्
मधुलिड्भ्यः
પંચમી
मधुलिहः
मधुलिड्भ्याम्
मधुलिड्भ्यः
ષષ્ઠી
मधुलिहः
मधुलिहोः
मधुलिहाम्
સપ્તમી
मधुलिहि
मधुलिहोः
मधुलिट्त्सु / मधुलिट्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मधुलिट् / मधुलिड्
मधुलिहौ
मधुलिहः
સંબોધન
मधुलिट् / मधुलिड्
मधुलिहौ
मधुलिहः
દ્વિતીયા
मधुलिहम्
मधुलिहौ
मधुलिहः
તૃતીયા
मधुलिहा
मधुलिड्भ्याम्
मधुलिड्भिः
ચતુર્થી
मधुलिहे
मधुलिड्भ्याम्
मधुलिड्भ्यः
પંચમી
मधुलिहः
मधुलिड्भ्याम्
मधुलिड्भ्यः
ષષ્ઠી
मधुलिहः
मधुलिहोः
मधुलिहाम्
સપ્તમી
मधुलिहि
मधुलिहोः
मधुलिट्त्सु / मधुलिट्सु


અન્ય