मधुलिह् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
સંબોધન
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
દ્વિતીયા
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
તૃતીયા
मधुलिहा
मधुलिड्भ्याम्
मधुलिड्भिः
ચતુર્થી
मधुलिहे
मधुलिड्भ्याम्
मधुलिड्भ्यः
પંચમી
मधुलिहः
मधुलिड्भ्याम्
मधुलिड्भ्यः
ષષ્ઠી
मधुलिहः
मधुलिहोः
मधुलिहाम्
સપ્તમી
मधुलिहि
मधुलिहोः
मधुलिट्त्सु / मधुलिट्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
સંબોધન
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
દ્વિતીયા
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
તૃતીયા
मधुलिहा
मधुलिड्भ्याम्
मधुलिड्भिः
ચતુર્થી
मधुलिहे
मधुलिड्भ्याम्
मधुलिड्भ्यः
પંચમી
मधुलिहः
मधुलिड्भ्याम्
मधुलिड्भ्यः
ષષ્ઠી
मधुलिहः
मधुलिहोः
मधुलिहाम्
સપ્તમી
मधुलिहि
मधुलिहोः
मधुलिट्त्सु / मधुलिट्सु


અન્ય