मधुर શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मधुरः
मधुरौ
मधुराः
સંબોધન
मधुर
मधुरौ
मधुराः
દ્વિતીયા
मधुरम्
मधुरौ
मधुरान्
તૃતીયા
मधुरेण
मधुराभ्याम्
मधुरैः
ચતુર્થી
मधुराय
मधुराभ्याम्
मधुरेभ्यः
પંચમી
मधुरात् / मधुराद्
मधुराभ्याम्
मधुरेभ्यः
ષષ્ઠી
मधुरस्य
मधुरयोः
मधुराणाम्
સપ્તમી
मधुरे
मधुरयोः
मधुरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मधुरः
मधुरौ
मधुराः
સંબોધન
मधुर
मधुरौ
मधुराः
દ્વિતીયા
मधुरम्
मधुरौ
मधुरान्
તૃતીયા
मधुरेण
मधुराभ्याम्
मधुरैः
ચતુર્થી
मधुराय
मधुराभ्याम्
मधुरेभ्यः
પંચમી
मधुरात् / मधुराद्
मधुराभ्याम्
मधुरेभ्यः
ષષ્ઠી
मधुरस्य
मधुरयोः
मधुराणाम्
સપ્તમી
मधुरे
मधुरयोः
मधुरेषु


અન્ય