मति ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मतिः
मती
मतयः
സംബോധന
मते
मती
मतयः
ദ്വിതീയാ
मतिम्
मती
मतीः
തൃതീയാ
मत्या
मतिभ्याम्
मतिभिः
ചതുർഥീ
मत्यै / मतये
मतिभ्याम्
मतिभ्यः
പഞ്ചമീ
मत्याः / मतेः
मतिभ्याम्
मतिभ्यः
ഷഷ്ഠീ
मत्याः / मतेः
मत्योः
मतीनाम्
സപ്തമീ
मत्याम् / मतौ
मत्योः
मतिषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मतिः
मती
मतयः
സംബോധന
मते
मती
मतयः
ദ്വിതീയാ
मतिम्
मती
मतीः
തൃതീയാ
मत्या
मतिभ्याम्
मतिभिः
ചതുർഥീ
मत्यै / मतये
मतिभ्याम्
मतिभ्यः
പഞ്ചമീ
मत्याः / मतेः
मतिभ्याम्
मतिभ्यः
ഷഷ്ഠീ
मत्याः / मतेः
मत्योः
मतीनाम्
സപ്തമീ
मत्याम् / मतौ
मत्योः
मतिषु