मति શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मतिः
मती
मतयः
સંબોધન
मते
मती
मतयः
દ્વિતીયા
मतिम्
मती
मतीः
તૃતીયા
मत्या
मतिभ्याम्
मतिभिः
ચતુર્થી
मत्यै / मतये
मतिभ्याम्
मतिभ्यः
પંચમી
मत्याः / मतेः
मतिभ्याम्
मतिभ्यः
ષષ્ઠી
मत्याः / मतेः
मत्योः
मतीनाम्
સપ્તમી
मत्याम् / मतौ
मत्योः
मतिषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मतिः
मती
मतयः
સંબોધન
मते
मती
मतयः
દ્વિતીયા
मतिम्
मती
मतीः
તૃતીયા
मत्या
मतिभ्याम्
मतिभिः
ચતુર્થી
मत्यै / मतये
मतिभ्याम्
मतिभ्यः
પંચમી
मत्याः / मतेः
मतिभ्याम्
मतिभ्यः
ષષ્ઠી
मत्याः / मतेः
मत्योः
मतीनाम्
સપ્તમી
मत्याम् / मतौ
मत्योः
मतिषु