मण्ठक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मण्ठकः
मण्ठकौ
मण्ठकाः
സംബോധന
मण्ठक
मण्ठकौ
मण्ठकाः
ദ്വിതീയാ
मण्ठकम्
मण्ठकौ
मण्ठकान्
തൃതീയാ
मण्ठकेन
मण्ठकाभ्याम्
मण्ठकैः
ചതുർഥീ
मण्ठकाय
मण्ठकाभ्याम्
मण्ठकेभ्यः
പഞ്ചമീ
मण्ठकात् / मण्ठकाद्
मण्ठकाभ्याम्
मण्ठकेभ्यः
ഷഷ്ഠീ
मण्ठकस्य
मण्ठकयोः
मण्ठकानाम्
സപ്തമീ
मण्ठके
मण्ठकयोः
मण्ठकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मण्ठकः
मण्ठकौ
मण्ठकाः
സംബോധന
मण्ठक
मण्ठकौ
मण्ठकाः
ദ്വിതീയാ
मण्ठकम्
मण्ठकौ
मण्ठकान्
തൃതീയാ
मण्ठकेन
मण्ठकाभ्याम्
मण्ठकैः
ചതുർഥീ
मण्ठकाय
मण्ठकाभ्याम्
मण्ठकेभ्यः
പഞ്ചമീ
मण्ठकात् / मण्ठकाद्
मण्ठकाभ्याम्
मण्ठकेभ्यः
ഷഷ്ഠീ
मण्ठकस्य
मण्ठकयोः
मण्ठकानाम्
സപ്തമീ
मण्ठके
मण्ठकयोः
मण्ठकेषु


മറ്റുള്ളവ