मण्ठक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मण्ठकः
मण्ठकौ
मण्ठकाः
સંબોધન
मण्ठक
मण्ठकौ
मण्ठकाः
દ્વિતીયા
मण्ठकम्
मण्ठकौ
मण्ठकान्
તૃતીયા
मण्ठकेन
मण्ठकाभ्याम्
मण्ठकैः
ચતુર્થી
मण्ठकाय
मण्ठकाभ्याम्
मण्ठकेभ्यः
પંચમી
मण्ठकात् / मण्ठकाद्
मण्ठकाभ्याम्
मण्ठकेभ्यः
ષષ્ઠી
मण्ठकस्य
मण्ठकयोः
मण्ठकानाम्
સપ્તમી
मण्ठके
मण्ठकयोः
मण्ठकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मण्ठकः
मण्ठकौ
मण्ठकाः
સંબોધન
मण्ठक
मण्ठकौ
मण्ठकाः
દ્વિતીયા
मण्ठकम्
मण्ठकौ
मण्ठकान्
તૃતીયા
मण्ठकेन
मण्ठकाभ्याम्
मण्ठकैः
ચતુર્થી
मण्ठकाय
मण्ठकाभ्याम्
मण्ठकेभ्यः
પંચમી
मण्ठकात् / मण्ठकाद्
मण्ठकाभ्याम्
मण्ठकेभ्यः
ષષ્ઠી
मण्ठकस्य
मण्ठकयोः
मण्ठकानाम्
સપ્તમી
मण्ठके
मण्ठकयोः
मण्ठकेषु


અન્ય