मञ्जरित ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मञ्जरितम्
मञ्जरिते
मञ्जरितानि
സംബോധന
मञ्जरित
मञ्जरिते
मञ्जरितानि
ദ്വിതീയാ
मञ्जरितम्
मञ्जरिते
मञ्जरितानि
തൃതീയാ
मञ्जरितेन
मञ्जरिताभ्याम्
मञ्जरितैः
ചതുർഥീ
मञ्जरिताय
मञ्जरिताभ्याम्
मञ्जरितेभ्यः
പഞ്ചമീ
मञ्जरितात् / मञ्जरिताद्
मञ्जरिताभ्याम्
मञ्जरितेभ्यः
ഷഷ്ഠീ
मञ्जरितस्य
मञ्जरितयोः
मञ्जरितानाम्
സപ്തമീ
मञ्जरिते
मञ्जरितयोः
मञ्जरितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मञ्जरितम्
मञ्जरिते
मञ्जरितानि
സംബോധന
मञ्जरित
मञ्जरिते
मञ्जरितानि
ദ്വിതീയാ
मञ्जरितम्
मञ्जरिते
मञ्जरितानि
തൃതീയാ
मञ्जरितेन
मञ्जरिताभ्याम्
मञ्जरितैः
ചതുർഥീ
मञ्जरिताय
मञ्जरिताभ्याम्
मञ्जरितेभ्यः
പഞ്ചമീ
मञ्जरितात् / मञ्जरिताद्
मञ्जरिताभ्याम्
मञ्जरितेभ्यः
ഷഷ്ഠീ
मञ्जरितस्य
मञ्जरितयोः
मञ्जरितानाम्
സപ്തമീ
मञ्जरिते
मञ्जरितयोः
मञ्जरितेषु


മറ്റുള്ളവ