मञ्जरित શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मञ्जरितम्
मञ्जरिते
मञ्जरितानि
સંબોધન
मञ्जरित
मञ्जरिते
मञ्जरितानि
દ્વિતીયા
मञ्जरितम्
मञ्जरिते
मञ्जरितानि
તૃતીયા
मञ्जरितेन
मञ्जरिताभ्याम्
मञ्जरितैः
ચતુર્થી
मञ्जरिताय
मञ्जरिताभ्याम्
मञ्जरितेभ्यः
પંચમી
मञ्जरितात् / मञ्जरिताद्
मञ्जरिताभ्याम्
मञ्जरितेभ्यः
ષષ્ઠી
मञ्जरितस्य
मञ्जरितयोः
मञ्जरितानाम्
સપ્તમી
मञ्जरिते
मञ्जरितयोः
मञ्जरितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मञ्जरितम्
मञ्जरिते
मञ्जरितानि
સંબોધન
मञ्जरित
मञ्जरिते
मञ्जरितानि
દ્વિતીયા
मञ्जरितम्
मञ्जरिते
मञ्जरितानि
તૃતીયા
मञ्जरितेन
मञ्जरिताभ्याम्
मञ्जरितैः
ચતુર્થી
मञ्जरिताय
मञ्जरिताभ्याम्
मञ्जरितेभ्यः
પંચમી
मञ्जरितात् / मञ्जरिताद्
मञ्जरिताभ्याम्
मञ्जरितेभ्यः
ષષ્ઠી
मञ्जरितस्य
मञ्जरितयोः
मञ्जरितानाम्
સપ્તમી
मञ्जरिते
मञ्जरितयोः
मञ्जरितेषु


અન્ય