मञ्चक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मञ्चकः
मञ्चकौ
मञ्चकाः
સંબોધન
मञ्चक
मञ्चकौ
मञ्चकाः
દ્વિતીયા
मञ्चकम्
मञ्चकौ
मञ्चकान्
તૃતીયા
मञ्चकेन
मञ्चकाभ्याम्
मञ्चकैः
ચતુર્થી
मञ्चकाय
मञ्चकाभ्याम्
मञ्चकेभ्यः
પંચમી
मञ्चकात् / मञ्चकाद्
मञ्चकाभ्याम्
मञ्चकेभ्यः
ષષ્ઠી
मञ्चकस्य
मञ्चकयोः
मञ्चकानाम्
સપ્તમી
मञ्चके
मञ्चकयोः
मञ्चकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मञ्चकः
मञ्चकौ
मञ्चकाः
સંબોધન
मञ्चक
मञ्चकौ
मञ्चकाः
દ્વિતીયા
मञ्चकम्
मञ्चकौ
मञ्चकान्
તૃતીયા
मञ्चकेन
मञ्चकाभ्याम्
मञ्चकैः
ચતુર્થી
मञ्चकाय
मञ्चकाभ्याम्
मञ्चकेभ्यः
પંચમી
मञ्चकात् / मञ्चकाद्
मञ्चकाभ्याम्
मञ्चकेभ्यः
ષષ્ઠી
मञ्चकस्य
मञ्चकयोः
मञ्चकानाम्
સપ્તમી
मञ्चके
मञ्चकयोः
मञ्चकेषु


અન્ય