मज्जनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मज्जनीयः
मज्जनीयौ
मज्जनीयाः
સંબોધન
मज्जनीय
मज्जनीयौ
मज्जनीयाः
દ્વિતીયા
मज्जनीयम्
मज्जनीयौ
मज्जनीयान्
તૃતીયા
मज्जनीयेन
मज्जनीयाभ्याम्
मज्जनीयैः
ચતુર્થી
मज्जनीयाय
मज्जनीयाभ्याम्
मज्जनीयेभ्यः
પંચમી
मज्जनीयात् / मज्जनीयाद्
मज्जनीयाभ्याम्
मज्जनीयेभ्यः
ષષ્ઠી
मज्जनीयस्य
मज्जनीययोः
मज्जनीयानाम्
સપ્તમી
मज्जनीये
मज्जनीययोः
मज्जनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मज्जनीयः
मज्जनीयौ
मज्जनीयाः
સંબોધન
मज्जनीय
मज्जनीयौ
मज्जनीयाः
દ્વિતીયા
मज्जनीयम्
मज्जनीयौ
मज्जनीयान्
તૃતીયા
मज्जनीयेन
मज्जनीयाभ्याम्
मज्जनीयैः
ચતુર્થી
मज्जनीयाय
मज्जनीयाभ्याम्
मज्जनीयेभ्यः
પંચમી
मज्जनीयात् / मज्जनीयाद्
मज्जनीयाभ्याम्
मज्जनीयेभ्यः
ષષ્ઠી
मज्जनीयस्य
मज्जनीययोः
मज्जनीयानाम्
સપ્તમી
मज्जनीये
मज्जनीययोः
मज्जनीयेषु


અન્ય