मचित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मचितः
मचितौ
मचिताः
സംബോധന
मचित
मचितौ
मचिताः
ദ്വിതീയാ
मचितम्
मचितौ
मचितान्
തൃതീയാ
मचितेन
मचिताभ्याम्
मचितैः
ചതുർഥീ
मचिताय
मचिताभ्याम्
मचितेभ्यः
പഞ്ചമീ
मचितात् / मचिताद्
मचिताभ्याम्
मचितेभ्यः
ഷഷ്ഠീ
मचितस्य
मचितयोः
मचितानाम्
സപ്തമീ
मचिते
मचितयोः
मचितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मचितः
मचितौ
मचिताः
സംബോധന
मचित
मचितौ
मचिताः
ദ്വിതീയാ
मचितम्
मचितौ
मचितान्
തൃതീയാ
मचितेन
मचिताभ्याम्
मचितैः
ചതുർഥീ
मचिताय
मचिताभ्याम्
मचितेभ्यः
പഞ്ചമീ
मचितात् / मचिताद्
मचिताभ्याम्
मचितेभ्यः
ഷഷ്ഠീ
मचितस्य
मचितयोः
मचितानाम्
സപ്തമീ
मचिते
मचितयोः
मचितेषु


മറ്റുള്ളവ