मचित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मचितः
मचितौ
मचिताः
સંબોધન
मचित
मचितौ
मचिताः
દ્વિતીયા
मचितम्
मचितौ
मचितान्
તૃતીયા
मचितेन
मचिताभ्याम्
मचितैः
ચતુર્થી
मचिताय
मचिताभ्याम्
मचितेभ्यः
પંચમી
मचितात् / मचिताद्
मचिताभ्याम्
मचितेभ्यः
ષષ્ઠી
मचितस्य
मचितयोः
मचितानाम्
સપ્તમી
मचिते
मचितयोः
मचितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मचितः
मचितौ
मचिताः
સંબોધન
मचित
मचितौ
मचिताः
દ્વિતીયા
मचितम्
मचितौ
मचितान्
તૃતીયા
मचितेन
मचिताभ्याम्
मचितैः
ચતુર્થી
मचिताय
मचिताभ्याम्
मचितेभ्यः
પંચમી
मचितात् / मचिताद्
मचिताभ्याम्
मचितेभ्यः
ષષ્ઠી
मचितस्य
मचितयोः
मचितानाम्
સપ્તમી
मचिते
मचितयोः
मचितेषु


અન્ય