मचमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मचमानः
मचमानौ
मचमानाः
സംബോധന
मचमान
मचमानौ
मचमानाः
ദ്വിതീയാ
मचमानम्
मचमानौ
मचमानान्
തൃതീയാ
मचमानेन
मचमानाभ्याम्
मचमानैः
ചതുർഥീ
मचमानाय
मचमानाभ्याम्
मचमानेभ्यः
പഞ്ചമീ
मचमानात् / मचमानाद्
मचमानाभ्याम्
मचमानेभ्यः
ഷഷ്ഠീ
मचमानस्य
मचमानयोः
मचमानानाम्
സപ്തമീ
मचमाने
मचमानयोः
मचमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मचमानः
मचमानौ
मचमानाः
സംബോധന
मचमान
मचमानौ
मचमानाः
ദ്വിതീയാ
मचमानम्
मचमानौ
मचमानान्
തൃതീയാ
मचमानेन
मचमानाभ्याम्
मचमानैः
ചതുർഥീ
मचमानाय
मचमानाभ्याम्
मचमानेभ्यः
പഞ്ചമീ
मचमानात् / मचमानाद्
मचमानाभ्याम्
मचमानेभ्यः
ഷഷ്ഠീ
मचमानस्य
मचमानयोः
मचमानानाम्
സപ്തമീ
मचमाने
मचमानयोः
मचमानेषु


മറ്റുള്ളവ