मचनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मचनीयः
मचनीयौ
मचनीयाः
સંબોધન
मचनीय
मचनीयौ
मचनीयाः
દ્વિતીયા
मचनीयम्
मचनीयौ
मचनीयान्
તૃતીયા
मचनीयेन
मचनीयाभ्याम्
मचनीयैः
ચતુર્થી
मचनीयाय
मचनीयाभ्याम्
मचनीयेभ्यः
પંચમી
मचनीयात् / मचनीयाद्
मचनीयाभ्याम्
मचनीयेभ्यः
ષષ્ઠી
मचनीयस्य
मचनीययोः
मचनीयानाम्
સપ્તમી
मचनीये
मचनीययोः
मचनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मचनीयः
मचनीयौ
मचनीयाः
સંબોધન
मचनीय
मचनीयौ
मचनीयाः
દ્વિતીયા
मचनीयम्
मचनीयौ
मचनीयान्
તૃતીયા
मचनीयेन
मचनीयाभ्याम्
मचनीयैः
ચતુર્થી
मचनीयाय
मचनीयाभ्याम्
मचनीयेभ्यः
પંચમી
मचनीयात् / मचनीयाद्
मचनीयाभ्याम्
मचनीयेभ्यः
ષષ્ઠી
मचनीयस्य
मचनीययोः
मचनीयानाम्
સપ્તમી
मचनीये
मचनीययोः
मचनीयेषु


અન્ય