मङ्कित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मङ्कितः
मङ्कितौ
मङ्किताः
સંબોધન
मङ्कित
मङ्कितौ
मङ्किताः
દ્વિતીયા
मङ्कितम्
मङ्कितौ
मङ्कितान्
તૃતીયા
मङ्कितेन
मङ्किताभ्याम्
मङ्कितैः
ચતુર્થી
मङ्किताय
मङ्किताभ्याम्
मङ्कितेभ्यः
પંચમી
मङ्कितात् / मङ्किताद्
मङ्किताभ्याम्
मङ्कितेभ्यः
ષષ્ઠી
मङ्कितस्य
मङ्कितयोः
मङ्कितानाम्
સપ્તમી
मङ्किते
मङ्कितयोः
मङ्कितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मङ्कितः
मङ्कितौ
मङ्किताः
સંબોધન
मङ्कित
मङ्कितौ
मङ्किताः
દ્વિતીયા
मङ्कितम्
मङ्कितौ
मङ्कितान्
તૃતીયા
मङ्कितेन
मङ्किताभ्याम्
मङ्कितैः
ચતુર્થી
मङ्किताय
मङ्किताभ्याम्
मङ्कितेभ्यः
પંચમી
मङ्कितात् / मङ्किताद्
मङ्किताभ्याम्
मङ्कितेभ्यः
ષષ્ઠી
मङ्कितस्य
मङ्कितयोः
मङ्कितानाम्
સપ્તમી
मङ्किते
मङ्कितयोः
मङ्कितेषु


અન્ય