भ्रूणयमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
भ्रूणयमानः
भ्रूणयमानौ
भ्रूणयमानाः
સંબોધન
भ्रूणयमान
भ्रूणयमानौ
भ्रूणयमानाः
દ્વિતીયા
भ्रूणयमानम्
भ्रूणयमानौ
भ्रूणयमानान्
તૃતીયા
भ्रूणयमानेन
भ्रूणयमानाभ्याम्
भ्रूणयमानैः
ચતુર્થી
भ्रूणयमानाय
भ्रूणयमानाभ्याम्
भ्रूणयमानेभ्यः
પંચમી
भ्रूणयमानात् / भ्रूणयमानाद्
भ्रूणयमानाभ्याम्
भ्रूणयमानेभ्यः
ષષ્ઠી
भ्रूणयमानस्य
भ्रूणयमानयोः
भ्रूणयमानानाम्
સપ્તમી
भ्रूणयमाने
भ्रूणयमानयोः
भ्रूणयमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
भ्रूणयमानः
भ्रूणयमानौ
भ्रूणयमानाः
સંબોધન
भ्रूणयमान
भ्रूणयमानौ
भ्रूणयमानाः
દ્વિતીયા
भ्रूणयमानम्
भ्रूणयमानौ
भ्रूणयमानान्
તૃતીયા
भ्रूणयमानेन
भ्रूणयमानाभ्याम्
भ्रूणयमानैः
ચતુર્થી
भ्रूणयमानाय
भ्रूणयमानाभ्याम्
भ्रूणयमानेभ्यः
પંચમી
भ्रूणयमानात् / भ्रूणयमानाद्
भ्रूणयमानाभ्याम्
भ्रूणयमानेभ्यः
ષષ્ઠી
भ्रूणयमानस्य
भ्रूणयमानयोः
भ्रूणयमानानाम्
સપ્તમી
भ्रूणयमाने
भ्रूणयमानयोः
भ्रूणयमानेषु


અન્ય