भ्रूणयमान শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
भ्रूणयमानः
भ्रूणयमानौ
भ्रूणयमानाः
সম্বোধন
भ्रूणयमान
भ्रूणयमानौ
भ्रूणयमानाः
দ্বিতীয়া
भ्रूणयमानम्
भ्रूणयमानौ
भ्रूणयमानान्
তৃতীয়া
भ्रूणयमानेन
भ्रूणयमानाभ्याम्
भ्रूणयमानैः
চতুৰ্থী
भ्रूणयमानाय
भ्रूणयमानाभ्याम्
भ्रूणयमानेभ्यः
পঞ্চমী
भ्रूणयमानात् / भ्रूणयमानाद्
भ्रूणयमानाभ्याम्
भ्रूणयमानेभ्यः
ষষ্ঠী
भ्रूणयमानस्य
भ्रूणयमानयोः
भ्रूणयमानानाम्
সপ্তমী
भ्रूणयमाने
भ्रूणयमानयोः
भ्रूणयमानेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
भ्रूणयमानः
भ्रूणयमानौ
भ्रूणयमानाः
সম্বোধন
भ्रूणयमान
भ्रूणयमानौ
भ्रूणयमानाः
দ্বিতীয়া
भ्रूणयमानम्
भ्रूणयमानौ
भ्रूणयमानान्
তৃতীয়া
भ्रूणयमानेन
भ्रूणयमानाभ्याम्
भ्रूणयमानैः
চতুৰ্থী
भ्रूणयमानाय
भ्रूणयमानाभ्याम्
भ्रूणयमानेभ्यः
পঞ্চমী
भ्रूणयमानात् / भ्रूणयमानाद्
भ्रूणयमानाभ्याम्
भ्रूणयमानेभ्यः
ষষ্ঠী
भ्रूणयमानस्य
भ्रूणयमानयोः
भ्रूणयमानानाम्
সপ্তমী
भ्रूणयमाने
भ्रूणयमानयोः
भ्रूणयमानेषु


অন্য