भ्रातृ ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
भ्राता
भ्रातरौ
भ्रातरः
സംബോധന
भ्रातः
भ्रातरौ
भ्रातरः
ദ്വിതീയാ
भ्रातरम्
भ्रातरौ
भ्रातॄन्
തൃതീയാ
भ्रात्रा
भ्रातृभ्याम्
भ्रातृभिः
ചതുർഥീ
भ्रात्रे
भ्रातृभ्याम्
भ्रातृभ्यः
പഞ്ചമീ
भ्रातुः
भ्रातृभ्याम्
भ्रातृभ्यः
ഷഷ്ഠീ
भ्रातुः
भ्रात्रोः
भ्रातॄणाम्
സപ്തമീ
भ्रातरि
भ्रात्रोः
भ्रातृषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
भ्राता
भ्रातरौ
भ्रातरः
സംബോധന
भ्रातः
भ्रातरौ
भ्रातरः
ദ്വിതീയാ
भ्रातरम्
भ्रातरौ
भ्रातॄन्
തൃതീയാ
भ्रात्रा
भ्रातृभ्याम्
भ्रातृभिः
ചതുർഥീ
भ्रात्रे
भ्रातृभ्याम्
भ्रातृभ्यः
പഞ്ചമീ
भ्रातुः
भ्रातृभ्याम्
भ्रातृभ्यः
ഷഷ്ഠീ
भ्रातुः
भ्रात्रोः
भ्रातॄणाम्
സപ്തമീ
भ्रातरि
भ्रात्रोः
भ्रातृषु