भ्रातृ શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
भ्राता
भ्रातरौ
भ्रातरः
સંબોધન
भ्रातः
भ्रातरौ
भ्रातरः
દ્વિતીયા
भ्रातरम्
भ्रातरौ
भ्रातॄन्
તૃતીયા
भ्रात्रा
भ्रातृभ्याम्
भ्रातृभिः
ચતુર્થી
भ्रात्रे
भ्रातृभ्याम्
भ्रातृभ्यः
પંચમી
भ्रातुः
भ्रातृभ्याम्
भ्रातृभ्यः
ષષ્ઠી
भ्रातुः
भ्रात्रोः
भ्रातॄणाम्
સપ્તમી
भ्रातरि
भ्रात्रोः
भ्रातृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
भ्राता
भ्रातरौ
भ्रातरः
સંબોધન
भ्रातः
भ्रातरौ
भ्रातरः
દ્વિતીયા
भ्रातरम्
भ्रातरौ
भ्रातॄन्
તૃતીયા
भ्रात्रा
भ्रातृभ्याम्
भ्रातृभिः
ચતુર્થી
भ्रात्रे
भ्रातृभ्याम्
भ्रातृभ्यः
પંચમી
भ्रातुः
भ्रातृभ्याम्
भ्रातृभ्यः
ષષ્ઠી
भ्रातुः
भ्रात्रोः
भ्रातॄणाम्
સપ્તમી
भ्रातरि
भ्रात्रोः
भ्रातृषु