भ्राजमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
भ्राजमानः
भ्राजमानौ
भ्राजमानाः
സംബോധന
भ्राजमान
भ्राजमानौ
भ्राजमानाः
ദ്വിതീയാ
भ्राजमानम्
भ्राजमानौ
भ्राजमानान्
തൃതീയാ
भ्राजमानेन
भ्राजमानाभ्याम्
भ्राजमानैः
ചതുർഥീ
भ्राजमानाय
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
പഞ്ചമീ
भ्राजमानात् / भ्राजमानाद्
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
ഷഷ്ഠീ
भ्राजमानस्य
भ्राजमानयोः
भ्राजमानानाम्
സപ്തമീ
भ्राजमाने
भ्राजमानयोः
भ्राजमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
भ्राजमानः
भ्राजमानौ
भ्राजमानाः
സംബോധന
भ्राजमान
भ्राजमानौ
भ्राजमानाः
ദ്വിതീയാ
भ्राजमानम्
भ्राजमानौ
भ्राजमानान्
തൃതീയാ
भ्राजमानेन
भ्राजमानाभ्याम्
भ्राजमानैः
ചതുർഥീ
भ्राजमानाय
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
പഞ്ചമീ
भ्राजमानात् / भ्राजमानाद्
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
ഷഷ്ഠീ
भ्राजमानस्य
भ्राजमानयोः
भ्राजमानानाम्
സപ്തമീ
भ्राजमाने
भ्राजमानयोः
भ्राजमानेषु


മറ്റുള്ളവ