भ्राजमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
भ्राजमानः
भ्राजमानौ
भ्राजमानाः
સંબોધન
भ्राजमान
भ्राजमानौ
भ्राजमानाः
દ્વિતીયા
भ्राजमानम्
भ्राजमानौ
भ्राजमानान्
તૃતીયા
भ्राजमानेन
भ्राजमानाभ्याम्
भ्राजमानैः
ચતુર્થી
भ्राजमानाय
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
પંચમી
भ्राजमानात् / भ्राजमानाद्
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
ષષ્ઠી
भ्राजमानस्य
भ्राजमानयोः
भ्राजमानानाम्
સપ્તમી
भ्राजमाने
भ्राजमानयोः
भ्राजमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
भ्राजमानः
भ्राजमानौ
भ्राजमानाः
સંબોધન
भ्राजमान
भ्राजमानौ
भ्राजमानाः
દ્વિતીયા
भ्राजमानम्
भ्राजमानौ
भ्राजमानान्
તૃતીયા
भ्राजमानेन
भ्राजमानाभ्याम्
भ्राजमानैः
ચતુર્થી
भ्राजमानाय
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
પંચમી
भ्राजमानात् / भ्राजमानाद्
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
ષષ્ઠી
भ्राजमानस्य
भ्राजमानयोः
भ्राजमानानाम्
સપ્તમી
भ्राजमाने
भ्राजमानयोः
भ्राजमानेषु


અન્ય