भ्राजमान শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
भ्राजमानः
भ्राजमानौ
भ्राजमानाः
সম্বোধন
भ्राजमान
भ्राजमानौ
भ्राजमानाः
দ্বিতীয়া
भ्राजमानम्
भ्राजमानौ
भ्राजमानान्
তৃতীয়া
भ्राजमानेन
भ्राजमानाभ्याम्
भ्राजमानैः
চতুৰ্থী
भ्राजमानाय
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
পঞ্চমী
भ्राजमानात् / भ्राजमानाद्
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
ষষ্ঠী
भ्राजमानस्य
भ्राजमानयोः
भ्राजमानानाम्
সপ্তমী
भ्राजमाने
भ्राजमानयोः
भ्राजमानेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
भ्राजमानः
भ्राजमानौ
भ्राजमानाः
সম্বোধন
भ्राजमान
भ्राजमानौ
भ्राजमानाः
দ্বিতীয়া
भ्राजमानम्
भ्राजमानौ
भ्राजमानान्
তৃতীয়া
भ्राजमानेन
भ्राजमानाभ्याम्
भ्राजमानैः
চতুৰ্থী
भ्राजमानाय
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
পঞ্চমী
भ्राजमानात् / भ्राजमानाद्
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
ষষ্ঠী
भ्राजमानस्य
भ्राजमानयोः
भ्राजमानानाम्
সপ্তমী
भ्राजमाने
भ्राजमानयोः
भ्राजमानेषु


অন্য