भ्रस्त ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
भ्रस्तः
भ्रस्तौ
भ्रस्ताः
സംബോധന
भ्रस्त
भ्रस्तौ
भ्रस्ताः
ദ്വിതീയാ
भ्रस्तम्
भ्रस्तौ
भ्रस्तान्
തൃതീയാ
भ्रस्तेन
भ्रस्ताभ्याम्
भ्रस्तैः
ചതുർഥീ
भ्रस्ताय
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
പഞ്ചമീ
भ्रस्तात् / भ्रस्ताद्
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
ഷഷ്ഠീ
भ्रस्तस्य
भ्रस्तयोः
भ्रस्तानाम्
സപ്തമീ
भ्रस्ते
भ्रस्तयोः
भ्रस्तेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
भ्रस्तः
भ्रस्तौ
भ्रस्ताः
സംബോധന
भ्रस्त
भ्रस्तौ
भ्रस्ताः
ദ്വിതീയാ
भ्रस्तम्
भ्रस्तौ
भ्रस्तान्
തൃതീയാ
भ्रस्तेन
भ्रस्ताभ्याम्
भ्रस्तैः
ചതുർഥീ
भ्रस्ताय
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
പഞ്ചമീ
भ्रस्तात् / भ्रस्ताद्
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
ഷഷ്ഠീ
भ्रस्तस्य
भ्रस्तयोः
भ्रस्तानाम्
സപ്തമീ
भ्रस्ते
भ्रस्तयोः
भ्रस्तेषु


മറ്റുള്ളവ