भ्रस्त શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
भ्रस्तः
भ्रस्तौ
भ्रस्ताः
સંબોધન
भ्रस्त
भ्रस्तौ
भ्रस्ताः
દ્વિતીયા
भ्रस्तम्
भ्रस्तौ
भ्रस्तान्
તૃતીયા
भ्रस्तेन
भ्रस्ताभ्याम्
भ्रस्तैः
ચતુર્થી
भ्रस्ताय
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
પંચમી
भ्रस्तात् / भ्रस्ताद्
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
ષષ્ઠી
भ्रस्तस्य
भ्रस्तयोः
भ्रस्तानाम्
સપ્તમી
भ्रस्ते
भ्रस्तयोः
भ्रस्तेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
भ्रस्तः
भ्रस्तौ
भ्रस्ताः
સંબોધન
भ्रस्त
भ्रस्तौ
भ्रस्ताः
દ્વિતીયા
भ्रस्तम्
भ्रस्तौ
भ्रस्तान्
તૃતીયા
भ्रस्तेन
भ्रस्ताभ्याम्
भ्रस्तैः
ચતુર્થી
भ्रस्ताय
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
પંચમી
भ्रस्तात् / भ्रस्ताद्
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
ષષ્ઠી
भ्रस्तस्य
भ्रस्तयोः
भ्रस्तानाम्
સપ્તમી
भ्रस्ते
भ्रस्तयोः
भ्रस्तेषु


અન્ય