भ्रस्त শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
भ्रस्तः
भ्रस्तौ
भ्रस्ताः
সম্বোধন
भ्रस्त
भ्रस्तौ
भ्रस्ताः
দ্বিতীয়া
भ्रस्तम्
भ्रस्तौ
भ्रस्तान्
তৃতীয়া
भ्रस्तेन
भ्रस्ताभ्याम्
भ्रस्तैः
চতুৰ্থী
भ्रस्ताय
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
পঞ্চমী
भ्रस्तात् / भ्रस्ताद्
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
ষষ্ঠী
भ्रस्तस्य
भ्रस्तयोः
भ्रस्तानाम्
সপ্তমী
भ्रस्ते
भ्रस्तयोः
भ्रस्तेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
भ्रस्तः
भ्रस्तौ
भ्रस्ताः
সম্বোধন
भ्रस्त
भ्रस्तौ
भ्रस्ताः
দ্বিতীয়া
भ्रस्तम्
भ्रस्तौ
भ्रस्तान्
তৃতীয়া
भ्रस्तेन
भ्रस्ताभ्याम्
भ्रस्तैः
চতুৰ্থী
भ्रस्ताय
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
পঞ্চমী
भ्रस्तात् / भ्रस्ताद्
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
ষষ্ঠী
भ्रस्तस्य
भ्रस्तयोः
भ्रस्तानाम्
সপ্তমী
भ्रस्ते
भ्रस्तयोः
भ्रस्तेषु


অন্য