भेदक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
भेदकः
भेदकौ
भेदकाः
સંબોધન
भेदक
भेदकौ
भेदकाः
દ્વિતીયા
भेदकम्
भेदकौ
भेदकान्
તૃતીયા
भेदकेन
भेदकाभ्याम्
भेदकैः
ચતુર્થી
भेदकाय
भेदकाभ्याम्
भेदकेभ्यः
પંચમી
भेदकात् / भेदकाद्
भेदकाभ्याम्
भेदकेभ्यः
ષષ્ઠી
भेदकस्य
भेदकयोः
भेदकानाम्
સપ્તમી
भेदके
भेदकयोः
भेदकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
भेदकः
भेदकौ
भेदकाः
સંબોધન
भेदक
भेदकौ
भेदकाः
દ્વિતીયા
भेदकम्
भेदकौ
भेदकान्
તૃતીયા
भेदकेन
भेदकाभ्याम्
भेदकैः
ચતુર્થી
भेदकाय
भेदकाभ्याम्
भेदकेभ्यः
પંચમી
भेदकात् / भेदकाद्
भेदकाभ्याम्
भेदकेभ्यः
ષષ્ઠી
भेदकस्य
भेदकयोः
भेदकानाम्
સપ્તમી
भेदके
भेदकयोः
भेदकेषु


અન્ય