भेतव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
भेतव्यः
भेतव्यौ
भेतव्याः
സംബോധന
भेतव्य
भेतव्यौ
भेतव्याः
ദ്വിതീയാ
भेतव्यम्
भेतव्यौ
भेतव्यान्
തൃതീയാ
भेतव्येन
भेतव्याभ्याम्
भेतव्यैः
ചതുർഥീ
भेतव्याय
भेतव्याभ्याम्
भेतव्येभ्यः
പഞ്ചമീ
भेतव्यात् / भेतव्याद्
भेतव्याभ्याम्
भेतव्येभ्यः
ഷഷ്ഠീ
भेतव्यस्य
भेतव्ययोः
भेतव्यानाम्
സപ്തമീ
भेतव्ये
भेतव्ययोः
भेतव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
भेतव्यः
भेतव्यौ
भेतव्याः
സംബോധന
भेतव्य
भेतव्यौ
भेतव्याः
ദ്വിതീയാ
भेतव्यम्
भेतव्यौ
भेतव्यान्
തൃതീയാ
भेतव्येन
भेतव्याभ्याम्
भेतव्यैः
ചതുർഥീ
भेतव्याय
भेतव्याभ्याम्
भेतव्येभ्यः
പഞ്ചമീ
भेतव्यात् / भेतव्याद्
भेतव्याभ्याम्
भेतव्येभ्यः
ഷഷ്ഠീ
भेतव्यस्य
भेतव्ययोः
भेतव्यानाम्
സപ്തമീ
भेतव्ये
भेतव्ययोः
भेतव्येषु


മറ്റുള്ളവ