भेतव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
भेतव्यः
भेतव्यौ
भेतव्याः
સંબોધન
भेतव्य
भेतव्यौ
भेतव्याः
દ્વિતીયા
भेतव्यम्
भेतव्यौ
भेतव्यान्
તૃતીયા
भेतव्येन
भेतव्याभ्याम्
भेतव्यैः
ચતુર્થી
भेतव्याय
भेतव्याभ्याम्
भेतव्येभ्यः
પંચમી
भेतव्यात् / भेतव्याद्
भेतव्याभ्याम्
भेतव्येभ्यः
ષષ્ઠી
भेतव्यस्य
भेतव्ययोः
भेतव्यानाम्
સપ્તમી
भेतव्ये
भेतव्ययोः
भेतव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
भेतव्यः
भेतव्यौ
भेतव्याः
સંબોધન
भेतव्य
भेतव्यौ
भेतव्याः
દ્વિતીયા
भेतव्यम्
भेतव्यौ
भेतव्यान्
તૃતીયા
भेतव्येन
भेतव्याभ्याम्
भेतव्यैः
ચતુર્થી
भेतव्याय
भेतव्याभ्याम्
भेतव्येभ्यः
પંચમી
भेतव्यात् / भेतव्याद्
भेतव्याभ्याम्
भेतव्येभ्यः
ષષ્ઠી
भेतव्यस्य
भेतव्ययोः
भेतव्यानाम्
સપ્તમી
भेतव्ये
भेतव्ययोः
भेतव्येषु


અન્ય