भृंशित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
भृंशितः
भृंशितौ
भृंशिताः
സംബോധന
भृंशित
भृंशितौ
भृंशिताः
ദ്വിതീയാ
भृंशितम्
भृंशितौ
भृंशितान्
തൃതീയാ
भृंशितेन
भृंशिताभ्याम्
भृंशितैः
ചതുർഥീ
भृंशिताय
भृंशिताभ्याम्
भृंशितेभ्यः
പഞ്ചമീ
भृंशितात् / भृंशिताद्
भृंशिताभ्याम्
भृंशितेभ्यः
ഷഷ്ഠീ
भृंशितस्य
भृंशितयोः
भृंशितानाम्
സപ്തമീ
भृंशिते
भृंशितयोः
भृंशितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
भृंशितः
भृंशितौ
भृंशिताः
സംബോധന
भृंशित
भृंशितौ
भृंशिताः
ദ്വിതീയാ
भृंशितम्
भृंशितौ
भृंशितान्
തൃതീയാ
भृंशितेन
भृंशिताभ्याम्
भृंशितैः
ചതുർഥീ
भृंशिताय
भृंशिताभ्याम्
भृंशितेभ्यः
പഞ്ചമീ
भृंशितात् / भृंशिताद्
भृंशिताभ्याम्
भृंशितेभ्यः
ഷഷ്ഠീ
भृंशितस्य
भृंशितयोः
भृंशितानाम्
സപ്തമീ
भृंशिते
भृंशितयोः
भृंशितेषु


മറ്റുള്ളവ