भृंशित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
भृंशितः
भृंशितौ
भृंशिताः
સંબોધન
भृंशित
भृंशितौ
भृंशिताः
દ્વિતીયા
भृंशितम्
भृंशितौ
भृंशितान्
તૃતીયા
भृंशितेन
भृंशिताभ्याम्
भृंशितैः
ચતુર્થી
भृंशिताय
भृंशिताभ्याम्
भृंशितेभ्यः
પંચમી
भृंशितात् / भृंशिताद्
भृंशिताभ्याम्
भृंशितेभ्यः
ષષ્ઠી
भृंशितस्य
भृंशितयोः
भृंशितानाम्
સપ્તમી
भृंशिते
भृंशितयोः
भृंशितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
भृंशितः
भृंशितौ
भृंशिताः
સંબોધન
भृंशित
भृंशितौ
भृंशिताः
દ્વિતીયા
भृंशितम्
भृंशितौ
भृंशितान्
તૃતીયા
भृंशितेन
भृंशिताभ्याम्
भृंशितैः
ચતુર્થી
भृंशिताय
भृंशिताभ्याम्
भृंशितेभ्यः
પંચમી
भृंशितात् / भृंशिताद्
भृंशिताभ्याम्
भृंशितेभ्यः
ષષ્ઠી
भृंशितस्य
भृंशितयोः
भृंशितानाम्
સપ્તમી
भृंशिते
भृंशितयोः
भृंशितेषु


અન્ય