भृंशित শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
भृंशितः
भृंशितौ
भृंशिताः
সম্বোধন
भृंशित
भृंशितौ
भृंशिताः
দ্বিতীয়া
भृंशितम्
भृंशितौ
भृंशितान्
তৃতীয়া
भृंशितेन
भृंशिताभ्याम्
भृंशितैः
চতুৰ্থী
भृंशिताय
भृंशिताभ्याम्
भृंशितेभ्यः
পঞ্চমী
भृंशितात् / भृंशिताद्
भृंशिताभ्याम्
भृंशितेभ्यः
ষষ্ঠী
भृंशितस्य
भृंशितयोः
भृंशितानाम्
সপ্তমী
भृंशिते
भृंशितयोः
भृंशितेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
भृंशितः
भृंशितौ
भृंशिताः
সম্বোধন
भृंशित
भृंशितौ
भृंशिताः
দ্বিতীয়া
भृंशितम्
भृंशितौ
भृंशितान्
তৃতীয়া
भृंशितेन
भृंशिताभ्याम्
भृंशितैः
চতুৰ্থী
भृंशिताय
भृंशिताभ्याम्
भृंशितेभ्यः
পঞ্চমী
भृंशितात् / भृंशिताद्
भृंशिताभ्याम्
भृंशितेभ्यः
ষষ্ঠী
भृंशितस्य
भृंशितयोः
भृंशितानाम्
সপ্তমী
भृंशिते
भृंशितयोः
भृंशितेषु


অন্য