भूभृत् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
भूभृत् / भूभृद्
भूभृतौ
भूभृतः
સંબોધન
भूभृत् / भूभृद्
भूभृतौ
भूभृतः
દ્વિતીયા
भूभृतम्
भूभृतौ
भूभृतः
તૃતીયા
भूभृता
भूभृद्भ्याम्
भूभृद्भिः
ચતુર્થી
भूभृते
भूभृद्भ्याम्
भूभृद्भ्यः
પંચમી
भूभृतः
भूभृद्भ्याम्
भूभृद्भ्यः
ષષ્ઠી
भूभृतः
भूभृतोः
भूभृताम्
સપ્તમી
भूभृति
भूभृतोः
भूभृत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
भूभृत् / भूभृद्
भूभृतौ
भूभृतः
સંબોધન
भूभृत् / भूभृद्
भूभृतौ
भूभृतः
દ્વિતીયા
भूभृतम्
भूभृतौ
भूभृतः
તૃતીયા
भूभृता
भूभृद्भ्याम्
भूभृद्भिः
ચતુર્થી
भूभृते
भूभृद्भ्याम्
भूभृद्भ्यः
પંચમી
भूभृतः
भूभृद्भ्याम्
भूभृद्भ्यः
ષષ્ઠી
भूभृतः
भूभृतोः
भूभृताम्
સપ્તમી
भूभृति
भूभृतोः
भूभृत्सु