भू ધાતુ રૂપ - भू अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये - चुरादिः - કર્તરિ પ્રયોગ આત્મને પદ


 
 

લટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લિટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લોટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

વિધિલિઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

આશીર્લિઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
भावयते / भवते
भावयेते / भवेते
भावयन्ते / भवन्ते
મધ્યમ
भावयसे / भवसे
भावयेथे / भवेथे
भावयध्वे / भवध्वे
ઉત્તમ
भावये / भवे
भावयावहे / भवावहे
भावयामहे / भवामहे
 

લિટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
भावयाञ्चक्रे / भावयांचक्रे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुवे
भावयाञ्चक्राते / भावयांचक्राते / भावयाम्बभूवतुः / भावयांबभूवतुः / भावयामासतुः / बभुवाते
भावयाञ्चक्रिरे / भावयांचक्रिरे / भावयाम्बभूवुः / भावयांबभूवुः / भावयामासुः / बभुविरे
મધ્યમ
भावयाञ्चकृषे / भावयांचकृषे / भावयाम्बभूविथ / भावयांबभूविथ / भावयामासिथ / बभुविषे
भावयाञ्चक्राथे / भावयांचक्राथे / भावयाम्बभूवथुः / भावयांबभूवथुः / भावयामासथुः / बभुवाथे
भावयाञ्चकृढ्वे / भावयांचकृढ्वे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुविढ्वे / बभुविध्वे
ઉત્તમ
भावयाञ्चक्रे / भावयांचक्रे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुवे
भावयाञ्चकृवहे / भावयांचकृवहे / भावयाम्बभूविव / भावयांबभूविव / भावयामासिव / बभुविवहे
भावयाञ्चकृमहे / भावयांचकृमहे / भावयाम्बभूविम / भावयांबभूविम / भावयामासिम / बभुविमहे
 

લુટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
भावयिता / भविता
भावयितारौ / भवितारौ
भावयितारः / भवितारः
મધ્યમ
भावयितासे / भवितासे
भावयितासाथे / भवितासाथे
भावयिताध्वे / भविताध्वे
ઉત્તમ
भावयिताहे / भविताहे
भावयितास्वहे / भवितास्वहे
भावयितास्महे / भवितास्महे
 

લૃટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
भावयिष्यते / भविष्यते
भावयिष्येते / भविष्येते
भावयिष्यन्ते / भविष्यन्ते
મધ્યમ
भावयिष्यसे / भविष्यसे
भावयिष्येथे / भविष्येथे
भावयिष्यध्वे / भविष्यध्वे
ઉત્તમ
भावयिष्ये / भविष्ये
भावयिष्यावहे / भविष्यावहे
भावयिष्यामहे / भविष्यामहे
 

લોટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
भावयताम् / भवताम्
भावयेताम् / भवेताम्
भावयन्ताम् / भवन्ताम्
મધ્યમ
भावयस्व / भवस्व
भावयेथाम् / भवेथाम्
भावयध्वम् / भवध्वम्
ઉત્તમ
भावयै / भवै
भावयावहै / भवावहै
भावयामहै / भवामहै
 

લઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अभावयत / अभवत
अभावयेताम् / अभवेताम्
अभावयन्त / अभवन्त
મધ્યમ
अभावयथाः / अभवथाः
अभावयेथाम् / अभवेथाम्
अभावयध्वम् / अभवध्वम्
ઉત્તમ
अभावये / अभवे
अभावयावहि / अभवावहि
अभावयामहि / अभवामहि
 

વિધિલિઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
भावयेत / भवेत
भावयेयाताम् / भवेयाताम्
भावयेरन् / भवेरन्
મધ્યમ
भावयेथाः / भवेथाः
भावयेयाथाम् / भवेयाथाम्
भावयेध्वम् / भवेध्वम्
ઉત્તમ
भावयेय / भवेय
भावयेवहि / भवेवहि
भावयेमहि / भवेमहि
 

આશીર્લિઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
भावयिषीष्ट / भविषीष्ट
भावयिषीयास्ताम् / भविषीयास्ताम्
भावयिषीरन् / भविषीरन्
મધ્યમ
भावयिषीष्ठाः / भविषीष्ठाः
भावयिषीयास्थाम् / भविषीयास्थाम्
भावयिषीढ्वम् / भावयिषीध्वम् / भविषीढ्वम् / भविषीध्वम्
ઉત્તમ
भावयिषीय / भविषीय
भावयिषीवहि / भविषीवहि
भावयिषीमहि / भविषीमहि
 

લુઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अबीभवत / अभविष्ट
अबीभवेताम् / अभविषाताम्
अबीभवन्त / अभविषत
મધ્યમ
अबीभवथाः / अभविष्ठाः
अबीभवेथाम् / अभविषाथाम्
अबीभवध्वम् / अभविढ्वम् / अभविध्वम्
ઉત્તમ
अबीभवे / अभविषि
अबीभवावहि / अभविष्वहि
अबीभवामहि / अभविष्महि
 

લૃઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अभावयिष्यत / अभविष्यत
अभावयिष्येताम् / अभविष्येताम्
अभावयिष्यन्त / अभविष्यन्त
મધ્યમ
अभावयिष्यथाः / अभविष्यथाः
अभावयिष्येथाम् / अभविष्येथाम्
अभावयिष्यध्वम् / अभविष्यध्वम्
ઉત્તમ
अभावयिष्ये / अभविष्ये
अभावयिष्यावहि / अभविष्यावहि
अभावयिष्यामहि / अभविष्यामहि