भीति ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
भीतिः
भीती
भीतयः
സംബോധന
भीते
भीती
भीतयः
ദ്വിതീയാ
भीतिम्
भीती
भीतीः
തൃതീയാ
भीत्या
भीतिभ्याम्
भीतिभिः
ചതുർഥീ
भीत्यै / भीतये
भीतिभ्याम्
भीतिभ्यः
പഞ്ചമീ
भीत्याः / भीतेः
भीतिभ्याम्
भीतिभ्यः
ഷഷ്ഠീ
भीत्याः / भीतेः
भीत्योः
भीतीनाम्
സപ്തമീ
भीत्याम् / भीतौ
भीत्योः
भीतिषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
भीतिः
भीती
भीतयः
സംബോധന
भीते
भीती
भीतयः
ദ്വിതീയാ
भीतिम्
भीती
भीतीः
തൃതീയാ
भीत्या
भीतिभ्याम्
भीतिभिः
ചതുർഥീ
भीत्यै / भीतये
भीतिभ्याम्
भीतिभ्यः
പഞ്ചമീ
भीत्याः / भीतेः
भीतिभ्याम्
भीतिभ्यः
ഷഷ്ഠീ
भीत्याः / भीतेः
भीत्योः
भीतीनाम्
സപ്തമീ
भीत्याम् / भीतौ
भीत्योः
भीतिषु